Declension table of ?ghaṭṭiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeghaṭṭiṣyamāṇā ghaṭṭiṣyamāṇe ghaṭṭiṣyamāṇāḥ
Vocativeghaṭṭiṣyamāṇe ghaṭṭiṣyamāṇe ghaṭṭiṣyamāṇāḥ
Accusativeghaṭṭiṣyamāṇām ghaṭṭiṣyamāṇe ghaṭṭiṣyamāṇāḥ
Instrumentalghaṭṭiṣyamāṇayā ghaṭṭiṣyamāṇābhyām ghaṭṭiṣyamāṇābhiḥ
Dativeghaṭṭiṣyamāṇāyai ghaṭṭiṣyamāṇābhyām ghaṭṭiṣyamāṇābhyaḥ
Ablativeghaṭṭiṣyamāṇāyāḥ ghaṭṭiṣyamāṇābhyām ghaṭṭiṣyamāṇābhyaḥ
Genitiveghaṭṭiṣyamāṇāyāḥ ghaṭṭiṣyamāṇayoḥ ghaṭṭiṣyamāṇānām
Locativeghaṭṭiṣyamāṇāyām ghaṭṭiṣyamāṇayoḥ ghaṭṭiṣyamāṇāsu

Adverb -ghaṭṭiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria