Declension table of ?ghaṭṭiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeghaṭṭiṣyamāṇam ghaṭṭiṣyamāṇe ghaṭṭiṣyamāṇāni
Vocativeghaṭṭiṣyamāṇa ghaṭṭiṣyamāṇe ghaṭṭiṣyamāṇāni
Accusativeghaṭṭiṣyamāṇam ghaṭṭiṣyamāṇe ghaṭṭiṣyamāṇāni
Instrumentalghaṭṭiṣyamāṇena ghaṭṭiṣyamāṇābhyām ghaṭṭiṣyamāṇaiḥ
Dativeghaṭṭiṣyamāṇāya ghaṭṭiṣyamāṇābhyām ghaṭṭiṣyamāṇebhyaḥ
Ablativeghaṭṭiṣyamāṇāt ghaṭṭiṣyamāṇābhyām ghaṭṭiṣyamāṇebhyaḥ
Genitiveghaṭṭiṣyamāṇasya ghaṭṭiṣyamāṇayoḥ ghaṭṭiṣyamāṇānām
Locativeghaṭṭiṣyamāṇe ghaṭṭiṣyamāṇayoḥ ghaṭṭiṣyamāṇeṣu

Compound ghaṭṭiṣyamāṇa -

Adverb -ghaṭṭiṣyamāṇam -ghaṭṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria