सुबन्तावली ?घट्टयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाघट्टयिष्यमाणः घट्टयिष्यमाणौ घट्टयिष्यमाणाः
सम्बोधनम्घट्टयिष्यमाण घट्टयिष्यमाणौ घट्टयिष्यमाणाः
द्वितीयाघट्टयिष्यमाणम् घट्टयिष्यमाणौ घट्टयिष्यमाणान्
तृतीयाघट्टयिष्यमाणेन घट्टयिष्यमाणाभ्याम् घट्टयिष्यमाणैः घट्टयिष्यमाणेभिः
चतुर्थीघट्टयिष्यमाणाय घट्टयिष्यमाणाभ्याम् घट्टयिष्यमाणेभ्यः
पञ्चमीघट्टयिष्यमाणात् घट्टयिष्यमाणाभ्याम् घट्टयिष्यमाणेभ्यः
षष्ठीघट्टयिष्यमाणस्य घट्टयिष्यमाणयोः घट्टयिष्यमाणानाम्
सप्तमीघट्टयिष्यमाणे घट्टयिष्यमाणयोः घट्टयिष्यमाणेषु

समास घट्टयिष्यमाण

अव्यय ॰घट्टयिष्यमाणम् ॰घट्टयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria