Declension table of ?ghaṇṭitavya

Deva

NeuterSingularDualPlural
Nominativeghaṇṭitavyam ghaṇṭitavye ghaṇṭitavyāni
Vocativeghaṇṭitavya ghaṇṭitavye ghaṇṭitavyāni
Accusativeghaṇṭitavyam ghaṇṭitavye ghaṇṭitavyāni
Instrumentalghaṇṭitavyena ghaṇṭitavyābhyām ghaṇṭitavyaiḥ
Dativeghaṇṭitavyāya ghaṇṭitavyābhyām ghaṇṭitavyebhyaḥ
Ablativeghaṇṭitavyāt ghaṇṭitavyābhyām ghaṇṭitavyebhyaḥ
Genitiveghaṇṭitavyasya ghaṇṭitavyayoḥ ghaṇṭitavyānām
Locativeghaṇṭitavye ghaṇṭitavyayoḥ ghaṇṭitavyeṣu

Compound ghaṇṭitavya -

Adverb -ghaṇṭitavyam -ghaṇṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria