Declension table of ?ghaṇṭitavat

Deva

MasculineSingularDualPlural
Nominativeghaṇṭitavān ghaṇṭitavantau ghaṇṭitavantaḥ
Vocativeghaṇṭitavan ghaṇṭitavantau ghaṇṭitavantaḥ
Accusativeghaṇṭitavantam ghaṇṭitavantau ghaṇṭitavataḥ
Instrumentalghaṇṭitavatā ghaṇṭitavadbhyām ghaṇṭitavadbhiḥ
Dativeghaṇṭitavate ghaṇṭitavadbhyām ghaṇṭitavadbhyaḥ
Ablativeghaṇṭitavataḥ ghaṇṭitavadbhyām ghaṇṭitavadbhyaḥ
Genitiveghaṇṭitavataḥ ghaṇṭitavatoḥ ghaṇṭitavatām
Locativeghaṇṭitavati ghaṇṭitavatoḥ ghaṇṭitavatsu

Compound ghaṇṭitavat -

Adverb -ghaṇṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria