Declension table of ?ghaṇṭita

Deva

MasculineSingularDualPlural
Nominativeghaṇṭitaḥ ghaṇṭitau ghaṇṭitāḥ
Vocativeghaṇṭita ghaṇṭitau ghaṇṭitāḥ
Accusativeghaṇṭitam ghaṇṭitau ghaṇṭitān
Instrumentalghaṇṭitena ghaṇṭitābhyām ghaṇṭitaiḥ ghaṇṭitebhiḥ
Dativeghaṇṭitāya ghaṇṭitābhyām ghaṇṭitebhyaḥ
Ablativeghaṇṭitāt ghaṇṭitābhyām ghaṇṭitebhyaḥ
Genitiveghaṇṭitasya ghaṇṭitayoḥ ghaṇṭitānām
Locativeghaṇṭite ghaṇṭitayoḥ ghaṇṭiteṣu

Compound ghaṇṭita -

Adverb -ghaṇṭitam -ghaṇṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria