Declension table of ?ghaṇṭinībīja

Deva

NeuterSingularDualPlural
Nominativeghaṇṭinībījam ghaṇṭinībīje ghaṇṭinībījāni
Vocativeghaṇṭinībīja ghaṇṭinībīje ghaṇṭinībījāni
Accusativeghaṇṭinībījam ghaṇṭinībīje ghaṇṭinībījāni
Instrumentalghaṇṭinībījena ghaṇṭinībījābhyām ghaṇṭinībījaiḥ
Dativeghaṇṭinībījāya ghaṇṭinībījābhyām ghaṇṭinībījebhyaḥ
Ablativeghaṇṭinībījāt ghaṇṭinībījābhyām ghaṇṭinībījebhyaḥ
Genitiveghaṇṭinībījasya ghaṇṭinībījayoḥ ghaṇṭinībījānām
Locativeghaṇṭinībīje ghaṇṭinībījayoḥ ghaṇṭinībījeṣu

Compound ghaṇṭinībīja -

Adverb -ghaṇṭinībījam -ghaṇṭinībījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria