Declension table of ?ghaṇṭiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeghaṇṭiṣyamāṇam ghaṇṭiṣyamāṇe ghaṇṭiṣyamāṇāni
Vocativeghaṇṭiṣyamāṇa ghaṇṭiṣyamāṇe ghaṇṭiṣyamāṇāni
Accusativeghaṇṭiṣyamāṇam ghaṇṭiṣyamāṇe ghaṇṭiṣyamāṇāni
Instrumentalghaṇṭiṣyamāṇena ghaṇṭiṣyamāṇābhyām ghaṇṭiṣyamāṇaiḥ
Dativeghaṇṭiṣyamāṇāya ghaṇṭiṣyamāṇābhyām ghaṇṭiṣyamāṇebhyaḥ
Ablativeghaṇṭiṣyamāṇāt ghaṇṭiṣyamāṇābhyām ghaṇṭiṣyamāṇebhyaḥ
Genitiveghaṇṭiṣyamāṇasya ghaṇṭiṣyamāṇayoḥ ghaṇṭiṣyamāṇānām
Locativeghaṇṭiṣyamāṇe ghaṇṭiṣyamāṇayoḥ ghaṇṭiṣyamāṇeṣu

Compound ghaṇṭiṣyamāṇa -

Adverb -ghaṇṭiṣyamāṇam -ghaṇṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria