Declension table of ?ghaṇṭiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeghaṇṭiṣyamāṇaḥ ghaṇṭiṣyamāṇau ghaṇṭiṣyamāṇāḥ
Vocativeghaṇṭiṣyamāṇa ghaṇṭiṣyamāṇau ghaṇṭiṣyamāṇāḥ
Accusativeghaṇṭiṣyamāṇam ghaṇṭiṣyamāṇau ghaṇṭiṣyamāṇān
Instrumentalghaṇṭiṣyamāṇena ghaṇṭiṣyamāṇābhyām ghaṇṭiṣyamāṇaiḥ ghaṇṭiṣyamāṇebhiḥ
Dativeghaṇṭiṣyamāṇāya ghaṇṭiṣyamāṇābhyām ghaṇṭiṣyamāṇebhyaḥ
Ablativeghaṇṭiṣyamāṇāt ghaṇṭiṣyamāṇābhyām ghaṇṭiṣyamāṇebhyaḥ
Genitiveghaṇṭiṣyamāṇasya ghaṇṭiṣyamāṇayoḥ ghaṇṭiṣyamāṇānām
Locativeghaṇṭiṣyamāṇe ghaṇṭiṣyamāṇayoḥ ghaṇṭiṣyamāṇeṣu

Compound ghaṇṭiṣyamāṇa -

Adverb -ghaṇṭiṣyamāṇam -ghaṇṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria