Declension table of ?ghaṇṭantī

Deva

FeminineSingularDualPlural
Nominativeghaṇṭantī ghaṇṭantyau ghaṇṭantyaḥ
Vocativeghaṇṭanti ghaṇṭantyau ghaṇṭantyaḥ
Accusativeghaṇṭantīm ghaṇṭantyau ghaṇṭantīḥ
Instrumentalghaṇṭantyā ghaṇṭantībhyām ghaṇṭantībhiḥ
Dativeghaṇṭantyai ghaṇṭantībhyām ghaṇṭantībhyaḥ
Ablativeghaṇṭantyāḥ ghaṇṭantībhyām ghaṇṭantībhyaḥ
Genitiveghaṇṭantyāḥ ghaṇṭantyoḥ ghaṇṭantīnām
Locativeghaṇṭantyām ghaṇṭantyoḥ ghaṇṭantīṣu

Compound ghaṇṭanti - ghaṇṭantī -

Adverb -ghaṇṭanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria