Declension table of ?ghaṇṭātāḍana

Deva

NeuterSingularDualPlural
Nominativeghaṇṭātāḍanam ghaṇṭātāḍane ghaṇṭātāḍanāni
Vocativeghaṇṭātāḍana ghaṇṭātāḍane ghaṇṭātāḍanāni
Accusativeghaṇṭātāḍanam ghaṇṭātāḍane ghaṇṭātāḍanāni
Instrumentalghaṇṭātāḍanena ghaṇṭātāḍanābhyām ghaṇṭātāḍanaiḥ
Dativeghaṇṭātāḍanāya ghaṇṭātāḍanābhyām ghaṇṭātāḍanebhyaḥ
Ablativeghaṇṭātāḍanāt ghaṇṭātāḍanābhyām ghaṇṭātāḍanebhyaḥ
Genitiveghaṇṭātāḍanasya ghaṇṭātāḍanayoḥ ghaṇṭātāḍanānām
Locativeghaṇṭātāḍane ghaṇṭātāḍanayoḥ ghaṇṭātāḍaneṣu

Compound ghaṇṭātāḍana -

Adverb -ghaṇṭātāḍanam -ghaṇṭātāḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria