Declension table of ?ghaṇṭāsvana

Deva

MasculineSingularDualPlural
Nominativeghaṇṭāsvanaḥ ghaṇṭāsvanau ghaṇṭāsvanāḥ
Vocativeghaṇṭāsvana ghaṇṭāsvanau ghaṇṭāsvanāḥ
Accusativeghaṇṭāsvanam ghaṇṭāsvanau ghaṇṭāsvanān
Instrumentalghaṇṭāsvanena ghaṇṭāsvanābhyām ghaṇṭāsvanaiḥ ghaṇṭāsvanebhiḥ
Dativeghaṇṭāsvanāya ghaṇṭāsvanābhyām ghaṇṭāsvanebhyaḥ
Ablativeghaṇṭāsvanāt ghaṇṭāsvanābhyām ghaṇṭāsvanebhyaḥ
Genitiveghaṇṭāsvanasya ghaṇṭāsvanayoḥ ghaṇṭāsvanānām
Locativeghaṇṭāsvane ghaṇṭāsvanayoḥ ghaṇṭāsvaneṣu

Compound ghaṇṭāsvana -

Adverb -ghaṇṭāsvanam -ghaṇṭāsvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria