Declension table of ghaṇṭārava

Deva

MasculineSingularDualPlural
Nominativeghaṇṭāravaḥ ghaṇṭāravau ghaṇṭāravāḥ
Vocativeghaṇṭārava ghaṇṭāravau ghaṇṭāravāḥ
Accusativeghaṇṭāravam ghaṇṭāravau ghaṇṭāravān
Instrumentalghaṇṭāraveṇa ghaṇṭāravābhyām ghaṇṭāravaiḥ ghaṇṭāravebhiḥ
Dativeghaṇṭāravāya ghaṇṭāravābhyām ghaṇṭāravebhyaḥ
Ablativeghaṇṭāravāt ghaṇṭāravābhyām ghaṇṭāravebhyaḥ
Genitiveghaṇṭāravasya ghaṇṭāravayoḥ ghaṇṭāravāṇām
Locativeghaṇṭārave ghaṇṭāravayoḥ ghaṇṭāraveṣu

Compound ghaṇṭārava -

Adverb -ghaṇṭāravam -ghaṇṭāravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria