Declension table of ghaṇṭākarṇa

Deva

MasculineSingularDualPlural
Nominativeghaṇṭākarṇaḥ ghaṇṭākarṇau ghaṇṭākarṇāḥ
Vocativeghaṇṭākarṇa ghaṇṭākarṇau ghaṇṭākarṇāḥ
Accusativeghaṇṭākarṇam ghaṇṭākarṇau ghaṇṭākarṇān
Instrumentalghaṇṭākarṇena ghaṇṭākarṇābhyām ghaṇṭākarṇaiḥ ghaṇṭākarṇebhiḥ
Dativeghaṇṭākarṇāya ghaṇṭākarṇābhyām ghaṇṭākarṇebhyaḥ
Ablativeghaṇṭākarṇāt ghaṇṭākarṇābhyām ghaṇṭākarṇebhyaḥ
Genitiveghaṇṭākarṇasya ghaṇṭākarṇayoḥ ghaṇṭākarṇānām
Locativeghaṇṭākarṇe ghaṇṭākarṇayoḥ ghaṇṭākarṇeṣu

Compound ghaṇṭākarṇa -

Adverb -ghaṇṭākarṇam -ghaṇṭākarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria