Declension table of ?ghaṃṣitavya

Deva

MasculineSingularDualPlural
Nominativeghaṃṣitavyaḥ ghaṃṣitavyau ghaṃṣitavyāḥ
Vocativeghaṃṣitavya ghaṃṣitavyau ghaṃṣitavyāḥ
Accusativeghaṃṣitavyam ghaṃṣitavyau ghaṃṣitavyān
Instrumentalghaṃṣitavyena ghaṃṣitavyābhyām ghaṃṣitavyaiḥ ghaṃṣitavyebhiḥ
Dativeghaṃṣitavyāya ghaṃṣitavyābhyām ghaṃṣitavyebhyaḥ
Ablativeghaṃṣitavyāt ghaṃṣitavyābhyām ghaṃṣitavyebhyaḥ
Genitiveghaṃṣitavyasya ghaṃṣitavyayoḥ ghaṃṣitavyānām
Locativeghaṃṣitavye ghaṃṣitavyayoḥ ghaṃṣitavyeṣu

Compound ghaṃṣitavya -

Adverb -ghaṃṣitavyam -ghaṃṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria