Declension table of ?ghaṃṣiṣyat

Deva

MasculineSingularDualPlural
Nominativeghaṃṣiṣyan ghaṃṣiṣyantau ghaṃṣiṣyantaḥ
Vocativeghaṃṣiṣyan ghaṃṣiṣyantau ghaṃṣiṣyantaḥ
Accusativeghaṃṣiṣyantam ghaṃṣiṣyantau ghaṃṣiṣyataḥ
Instrumentalghaṃṣiṣyatā ghaṃṣiṣyadbhyām ghaṃṣiṣyadbhiḥ
Dativeghaṃṣiṣyate ghaṃṣiṣyadbhyām ghaṃṣiṣyadbhyaḥ
Ablativeghaṃṣiṣyataḥ ghaṃṣiṣyadbhyām ghaṃṣiṣyadbhyaḥ
Genitiveghaṃṣiṣyataḥ ghaṃṣiṣyatoḥ ghaṃṣiṣyatām
Locativeghaṃṣiṣyati ghaṃṣiṣyatoḥ ghaṃṣiṣyatsu

Compound ghaṃṣiṣyat -

Adverb -ghaṃṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria