Declension table of ?ghaṃṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeghaṃṣiṣyamāṇam ghaṃṣiṣyamāṇe ghaṃṣiṣyamāṇāni
Vocativeghaṃṣiṣyamāṇa ghaṃṣiṣyamāṇe ghaṃṣiṣyamāṇāni
Accusativeghaṃṣiṣyamāṇam ghaṃṣiṣyamāṇe ghaṃṣiṣyamāṇāni
Instrumentalghaṃṣiṣyamāṇena ghaṃṣiṣyamāṇābhyām ghaṃṣiṣyamāṇaiḥ
Dativeghaṃṣiṣyamāṇāya ghaṃṣiṣyamāṇābhyām ghaṃṣiṣyamāṇebhyaḥ
Ablativeghaṃṣiṣyamāṇāt ghaṃṣiṣyamāṇābhyām ghaṃṣiṣyamāṇebhyaḥ
Genitiveghaṃṣiṣyamāṇasya ghaṃṣiṣyamāṇayoḥ ghaṃṣiṣyamāṇānām
Locativeghaṃṣiṣyamāṇe ghaṃṣiṣyamāṇayoḥ ghaṃṣiṣyamāṇeṣu

Compound ghaṃṣiṣyamāṇa -

Adverb -ghaṃṣiṣyamāṇam -ghaṃṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria