Declension table of ?ghaṃṣamāṇa

Deva

MasculineSingularDualPlural
Nominativeghaṃṣamāṇaḥ ghaṃṣamāṇau ghaṃṣamāṇāḥ
Vocativeghaṃṣamāṇa ghaṃṣamāṇau ghaṃṣamāṇāḥ
Accusativeghaṃṣamāṇam ghaṃṣamāṇau ghaṃṣamāṇān
Instrumentalghaṃṣamāṇena ghaṃṣamāṇābhyām ghaṃṣamāṇaiḥ ghaṃṣamāṇebhiḥ
Dativeghaṃṣamāṇāya ghaṃṣamāṇābhyām ghaṃṣamāṇebhyaḥ
Ablativeghaṃṣamāṇāt ghaṃṣamāṇābhyām ghaṃṣamāṇebhyaḥ
Genitiveghaṃṣamāṇasya ghaṃṣamāṇayoḥ ghaṃṣamāṇānām
Locativeghaṃṣamāṇe ghaṃṣamāṇayoḥ ghaṃṣamāṇeṣu

Compound ghaṃṣamāṇa -

Adverb -ghaṃṣamāṇam -ghaṃṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria