Declension table of ?ghṛtaścutā

Deva

FeminineSingularDualPlural
Nominativeghṛtaścutā ghṛtaścute ghṛtaścutāḥ
Vocativeghṛtaścute ghṛtaścute ghṛtaścutāḥ
Accusativeghṛtaścutām ghṛtaścute ghṛtaścutāḥ
Instrumentalghṛtaścutayā ghṛtaścutābhyām ghṛtaścutābhiḥ
Dativeghṛtaścutāyai ghṛtaścutābhyām ghṛtaścutābhyaḥ
Ablativeghṛtaścutāyāḥ ghṛtaścutābhyām ghṛtaścutābhyaḥ
Genitiveghṛtaścutāyāḥ ghṛtaścutayoḥ ghṛtaścutānām
Locativeghṛtaścutāyām ghṛtaścutayoḥ ghṛtaścutāsu

Adverb -ghṛtaścutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria