सुबन्तावली घृतव्रताRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | घृतव्रता | घृतव्रते | घृतव्रताः |
सम्बोधनम् | घृतव्रते | घृतव्रते | घृतव्रताः |
द्वितीया | घृतव्रताम् | घृतव्रते | घृतव्रताः |
तृतीया | घृतव्रतया | घृतव्रताभ्याम् | घृतव्रताभिः |
चतुर्थी | घृतव्रतायै | घृतव्रताभ्याम् | घृतव्रताभ्यः |
पञ्चमी | घृतव्रतायाः | घृतव्रताभ्याम् | घृतव्रताभ्यः |
षष्ठी | घृतव्रतायाः | घृतव्रतयोः | घृतव्रतानाम् |
सप्तमी | घृतव्रतायाम् | घृतव्रतयोः | घृतव्रतासु |