सुबन्तावली ?घृतवर्तनि

Roma

पुमान्एकद्विबहु
प्रथमाघृतवर्तनिः घृतवर्तनी घृतवर्तनयः
सम्बोधनम्घृतवर्तने घृतवर्तनी घृतवर्तनयः
द्वितीयाघृतवर्तनिम् घृतवर्तनी घृतवर्तनीन्
तृतीयाघृतवर्तनिना घृतवर्तनिभ्याम् घृतवर्तनिभिः
चतुर्थीघृतवर्तनये घृतवर्तनिभ्याम् घृतवर्तनिभ्यः
पञ्चमीघृतवर्तनेः घृतवर्तनिभ्याम् घृतवर्तनिभ्यः
षष्ठीघृतवर्तनेः घृतवर्तन्योः घृतवर्तनीनाम्
सप्तमीघृतवर्तनौ घृतवर्तन्योः घृतवर्तनिषु

समास घृतवर्तनि

अव्यय ॰घृतवर्तनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria