सुबन्तावली ?घृतस्थला

Roma

स्त्रीएकद्विबहु
प्रथमाघृतस्थला घृतस्थले घृतस्थलाः
सम्बोधनम्घृतस्थले घृतस्थले घृतस्थलाः
द्वितीयाघृतस्थलाम् घृतस्थले घृतस्थलाः
तृतीयाघृतस्थलया घृतस्थलाभ्याम् घृतस्थलाभिः
चतुर्थीघृतस्थलायै घृतस्थलाभ्याम् घृतस्थलाभ्यः
पञ्चमीघृतस्थलायाः घृतस्थलाभ्याम् घृतस्थलाभ्यः
षष्ठीघृतस्थलायाः घृतस्थलयोः घृतस्थलानाम्
सप्तमीघृतस्थलायाम् घृतस्थलयोः घृतस्थलासु

अव्यय ॰घृतस्थलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria