सुबन्तावली ?घृतसद्

Roma

नपुंसकम्एकद्विबहु
प्रथमाघृतसत् घृतसदी घृतसन्दि
सम्बोधनम्घृतसत् घृतसदी घृतसन्दि
द्वितीयाघृतसत् घृतसदी घृतसन्दि
तृतीयाघृतसदा घृतसद्भ्याम् घृतसद्भिः
चतुर्थीघृतसदे घृतसद्भ्याम् घृतसद्भ्यः
पञ्चमीघृतसदः घृतसद्भ्याम् घृतसद्भ्यः
षष्ठीघृतसदः घृतसदोः घृतसदाम्
सप्तमीघृतसदि घृतसदोः घृतसत्सु

समास घृतसत्

अव्यय ॰घृतसत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria