सुबन्तावली ?घृतसद्

Roma

पुमान्एकद्विबहु
प्रथमाघृतसत् घृतसदौ घृतसदः
सम्बोधनम्घृतसत् घृतसदौ घृतसदः
द्वितीयाघृतसदम् घृतसदौ घृतसदः
तृतीयाघृतसदा घृतसद्भ्याम् घृतसद्भिः
चतुर्थीघृतसदे घृतसद्भ्याम् घृतसद्भ्यः
पञ्चमीघृतसदः घृतसद्भ्याम् घृतसद्भ्यः
षष्ठीघृतसदः घृतसदोः घृतसदाम्
सप्तमीघृतसदि घृतसदोः घृतसत्सु

समास घृतसत्

अव्यय ॰घृतसत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria