Declension table of ?ghṛtapū

Deva

MasculineSingularDualPlural
Nominativeghṛtapūḥ ghṛtapuvau ghṛtapuvaḥ
Vocativeghṛtapūḥ ghṛtapu ghṛtapuvau ghṛtapuvaḥ
Accusativeghṛtapuvam ghṛtapuvau ghṛtapuvaḥ
Instrumentalghṛtapuvā ghṛtapūbhyām ghṛtapūbhiḥ
Dativeghṛtapuvai ghṛtapuve ghṛtapūbhyām ghṛtapūbhyaḥ
Ablativeghṛtapuvāḥ ghṛtapuvaḥ ghṛtapūbhyām ghṛtapūbhyaḥ
Genitiveghṛtapuvāḥ ghṛtapuvaḥ ghṛtapuvoḥ ghṛtapūnām ghṛtapuvām
Locativeghṛtapuvi ghṛtapuvām ghṛtapuvoḥ ghṛtapūṣu

Compound ghṛtapū -

Adverb -ghṛtapu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria