Declension table of ?ghṛtapratīka

Deva

MasculineSingularDualPlural
Nominativeghṛtapratīkaḥ ghṛtapratīkau ghṛtapratīkāḥ
Vocativeghṛtapratīka ghṛtapratīkau ghṛtapratīkāḥ
Accusativeghṛtapratīkam ghṛtapratīkau ghṛtapratīkān
Instrumentalghṛtapratīkena ghṛtapratīkābhyām ghṛtapratīkaiḥ ghṛtapratīkebhiḥ
Dativeghṛtapratīkāya ghṛtapratīkābhyām ghṛtapratīkebhyaḥ
Ablativeghṛtapratīkāt ghṛtapratīkābhyām ghṛtapratīkebhyaḥ
Genitiveghṛtapratīkasya ghṛtapratīkayoḥ ghṛtapratīkānām
Locativeghṛtapratīke ghṛtapratīkayoḥ ghṛtapratīkeṣu

Compound ghṛtapratīka -

Adverb -ghṛtapratīkam -ghṛtapratīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria