सुबन्तावली ?घृतप्रसत्त

Roma

नपुंसकम्एकद्विबहु
प्रथमाघृतप्रसत्तम् घृतप्रसत्ते घृतप्रसत्तानि
सम्बोधनम्घृतप्रसत्त घृतप्रसत्ते घृतप्रसत्तानि
द्वितीयाघृतप्रसत्तम् घृतप्रसत्ते घृतप्रसत्तानि
तृतीयाघृतप्रसत्तेन घृतप्रसत्ताभ्याम् घृतप्रसत्तैः
चतुर्थीघृतप्रसत्ताय घृतप्रसत्ताभ्याम् घृतप्रसत्तेभ्यः
पञ्चमीघृतप्रसत्तात् घृतप्रसत्ताभ्याम् घृतप्रसत्तेभ्यः
षष्ठीघृतप्रसत्तस्य घृतप्रसत्तयोः घृतप्रसत्तानाम्
सप्तमीघृतप्रसत्ते घृतप्रसत्तयोः घृतप्रसत्तेषु

समास घृतप्रसत्त

अव्यय ॰घृतप्रसत्तम् ॰घृतप्रसत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria