Declension table of ?ghṛtaprāśana

Deva

NeuterSingularDualPlural
Nominativeghṛtaprāśanam ghṛtaprāśane ghṛtaprāśanāni
Vocativeghṛtaprāśana ghṛtaprāśane ghṛtaprāśanāni
Accusativeghṛtaprāśanam ghṛtaprāśane ghṛtaprāśanāni
Instrumentalghṛtaprāśanena ghṛtaprāśanābhyām ghṛtaprāśanaiḥ
Dativeghṛtaprāśanāya ghṛtaprāśanābhyām ghṛtaprāśanebhyaḥ
Ablativeghṛtaprāśanāt ghṛtaprāśanābhyām ghṛtaprāśanebhyaḥ
Genitiveghṛtaprāśanasya ghṛtaprāśanayoḥ ghṛtaprāśanānām
Locativeghṛtaprāśane ghṛtaprāśanayoḥ ghṛtaprāśaneṣu

Compound ghṛtaprāśana -

Adverb -ghṛtaprāśanam -ghṛtaprāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria