Declension table of ghṛtapīta

Deva

MasculineSingularDualPlural
Nominativeghṛtapītaḥ ghṛtapītau ghṛtapītāḥ
Vocativeghṛtapīta ghṛtapītau ghṛtapītāḥ
Accusativeghṛtapītam ghṛtapītau ghṛtapītān
Instrumentalghṛtapītena ghṛtapītābhyām ghṛtapītaiḥ
Dativeghṛtapītāya ghṛtapītābhyām ghṛtapītebhyaḥ
Ablativeghṛtapītāt ghṛtapītābhyām ghṛtapītebhyaḥ
Genitiveghṛtapītasya ghṛtapītayoḥ ghṛtapītānām
Locativeghṛtapīte ghṛtapītayoḥ ghṛtapīteṣu

Compound ghṛtapīta -

Adverb -ghṛtapītam -ghṛtapītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria