सुबन्तावली ?घृतपक्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाघृतपक्वम् घृतपक्वे घृतपक्वानि
सम्बोधनम्घृतपक्व घृतपक्वे घृतपक्वानि
द्वितीयाघृतपक्वम् घृतपक्वे घृतपक्वानि
तृतीयाघृतपक्वेन घृतपक्वाभ्याम् घृतपक्वैः
चतुर्थीघृतपक्वाय घृतपक्वाभ्याम् घृतपक्वेभ्यः
पञ्चमीघृतपक्वात् घृतपक्वाभ्याम् घृतपक्वेभ्यः
षष्ठीघृतपक्वस्य घृतपक्वयोः घृतपक्वानाम्
सप्तमीघृतपक्वे घृतपक्वयोः घृतपक्वेषु

समास घृतपक्व

अव्यय ॰घृतपक्वम् ॰घृतपक्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria