सुबन्तावली ?घृतपात्रस्तनवती

Roma

स्त्रीएकद्विबहु
प्रथमाघृतपात्रस्तनवती घृतपात्रस्तनवत्यौ घृतपात्रस्तनवत्यः
सम्बोधनम्घृतपात्रस्तनवति घृतपात्रस्तनवत्यौ घृतपात्रस्तनवत्यः
द्वितीयाघृतपात्रस्तनवतीम् घृतपात्रस्तनवत्यौ घृतपात्रस्तनवतीः
तृतीयाघृतपात्रस्तनवत्या घृतपात्रस्तनवतीभ्याम् घृतपात्रस्तनवतीभिः
चतुर्थीघृतपात्रस्तनवत्यै घृतपात्रस्तनवतीभ्याम् घृतपात्रस्तनवतीभ्यः
पञ्चमीघृतपात्रस्तनवत्याः घृतपात्रस्तनवतीभ्याम् घृतपात्रस्तनवतीभ्यः
षष्ठीघृतपात्रस्तनवत्याः घृतपात्रस्तनवत्योः घृतपात्रस्तनवतीनाम्
सप्तमीघृतपात्रस्तनवत्याम् घृतपात्रस्तनवत्योः घृतपात्रस्तनवतीषु

समास घृतपात्रस्तनवति घृतपात्रस्तनवती

अव्यय ॰घृतपात्रस्तनवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria