Declension table of ?ghṛtapṛkta

Deva

NeuterSingularDualPlural
Nominativeghṛtapṛktam ghṛtapṛkte ghṛtapṛktāni
Vocativeghṛtapṛkta ghṛtapṛkte ghṛtapṛktāni
Accusativeghṛtapṛktam ghṛtapṛkte ghṛtapṛktāni
Instrumentalghṛtapṛktena ghṛtapṛktābhyām ghṛtapṛktaiḥ
Dativeghṛtapṛktāya ghṛtapṛktābhyām ghṛtapṛktebhyaḥ
Ablativeghṛtapṛktāt ghṛtapṛktābhyām ghṛtapṛktebhyaḥ
Genitiveghṛtapṛktasya ghṛtapṛktayoḥ ghṛtapṛktānām
Locativeghṛtapṛkte ghṛtapṛktayoḥ ghṛtapṛkteṣu

Compound ghṛtapṛkta -

Adverb -ghṛtapṛktam -ghṛtapṛktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria