Declension table of ?ghṛtapṛkta

Deva

MasculineSingularDualPlural
Nominativeghṛtapṛktaḥ ghṛtapṛktau ghṛtapṛktāḥ
Vocativeghṛtapṛkta ghṛtapṛktau ghṛtapṛktāḥ
Accusativeghṛtapṛktam ghṛtapṛktau ghṛtapṛktān
Instrumentalghṛtapṛktena ghṛtapṛktābhyām ghṛtapṛktaiḥ ghṛtapṛktebhiḥ
Dativeghṛtapṛktāya ghṛtapṛktābhyām ghṛtapṛktebhyaḥ
Ablativeghṛtapṛktāt ghṛtapṛktābhyām ghṛtapṛktebhyaḥ
Genitiveghṛtapṛktasya ghṛtapṛktayoḥ ghṛtapṛktānām
Locativeghṛtapṛkte ghṛtapṛktayoḥ ghṛtapṛkteṣu

Compound ghṛtapṛkta -

Adverb -ghṛtapṛktam -ghṛtapṛktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria