Declension table of ?ghṛtapṛṣṭha

Deva

NeuterSingularDualPlural
Nominativeghṛtapṛṣṭham ghṛtapṛṣṭhe ghṛtapṛṣṭhāni
Vocativeghṛtapṛṣṭha ghṛtapṛṣṭhe ghṛtapṛṣṭhāni
Accusativeghṛtapṛṣṭham ghṛtapṛṣṭhe ghṛtapṛṣṭhāni
Instrumentalghṛtapṛṣṭhena ghṛtapṛṣṭhābhyām ghṛtapṛṣṭhaiḥ
Dativeghṛtapṛṣṭhāya ghṛtapṛṣṭhābhyām ghṛtapṛṣṭhebhyaḥ
Ablativeghṛtapṛṣṭhāt ghṛtapṛṣṭhābhyām ghṛtapṛṣṭhebhyaḥ
Genitiveghṛtapṛṣṭhasya ghṛtapṛṣṭhayoḥ ghṛtapṛṣṭhānām
Locativeghṛtapṛṣṭhe ghṛtapṛṣṭhayoḥ ghṛtapṛṣṭheṣu

Compound ghṛtapṛṣṭha -

Adverb -ghṛtapṛṣṭham -ghṛtapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria