सुबन्तावली ?घृतमयी

Roma

स्त्रीएकद्विबहु
प्रथमाघृतमयी घृतमय्यौ घृतमय्यः
सम्बोधनम्घृतमयि घृतमय्यौ घृतमय्यः
द्वितीयाघृतमयीम् घृतमय्यौ घृतमयीः
तृतीयाघृतमय्या घृतमयीभ्याम् घृतमयीभिः
चतुर्थीघृतमय्यै घृतमयीभ्याम् घृतमयीभ्यः
पञ्चमीघृतमय्याः घृतमयीभ्याम् घृतमयीभ्यः
षष्ठीघृतमय्याः घृतमय्योः घृतमयीनाम्
सप्तमीघृतमय्याम् घृतमय्योः घृतमयीषु

समास घृतमयि घृतमयी

अव्यय ॰घृतमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria