सुबन्तावली ?घृतमण्डोद

Roma

पुमान्एकद्विबहु
प्रथमाघृतमण्डोदः घृतमण्डोदौ घृतमण्डोदाः
सम्बोधनम्घृतमण्डोद घृतमण्डोदौ घृतमण्डोदाः
द्वितीयाघृतमण्डोदम् घृतमण्डोदौ घृतमण्डोदान्
तृतीयाघृतमण्डोदेन घृतमण्डोदाभ्याम् घृतमण्डोदैः घृतमण्डोदेभिः
चतुर्थीघृतमण्डोदाय घृतमण्डोदाभ्याम् घृतमण्डोदेभ्यः
पञ्चमीघृतमण्डोदात् घृतमण्डोदाभ्याम् घृतमण्डोदेभ्यः
षष्ठीघृतमण्डोदस्य घृतमण्डोदयोः घृतमण्डोदानाम्
सप्तमीघृतमण्डोदे घृतमण्डोदयोः घृतमण्डोदेषु

समास घृतमण्डोद

अव्यय ॰घृतमण्डोदम् ॰घृतमण्डोदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria