Declension table of ?ghṛtamaṇḍā

Deva

FeminineSingularDualPlural
Nominativeghṛtamaṇḍā ghṛtamaṇḍe ghṛtamaṇḍāḥ
Vocativeghṛtamaṇḍe ghṛtamaṇḍe ghṛtamaṇḍāḥ
Accusativeghṛtamaṇḍām ghṛtamaṇḍe ghṛtamaṇḍāḥ
Instrumentalghṛtamaṇḍayā ghṛtamaṇḍābhyām ghṛtamaṇḍābhiḥ
Dativeghṛtamaṇḍāyai ghṛtamaṇḍābhyām ghṛtamaṇḍābhyaḥ
Ablativeghṛtamaṇḍāyāḥ ghṛtamaṇḍābhyām ghṛtamaṇḍābhyaḥ
Genitiveghṛtamaṇḍāyāḥ ghṛtamaṇḍayoḥ ghṛtamaṇḍānām
Locativeghṛtamaṇḍāyām ghṛtamaṇḍayoḥ ghṛtamaṇḍāsu

Adverb -ghṛtamaṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria