Declension table of ?ghṛtakumārikā

Deva

FeminineSingularDualPlural
Nominativeghṛtakumārikā ghṛtakumārike ghṛtakumārikāḥ
Vocativeghṛtakumārike ghṛtakumārike ghṛtakumārikāḥ
Accusativeghṛtakumārikām ghṛtakumārike ghṛtakumārikāḥ
Instrumentalghṛtakumārikayā ghṛtakumārikābhyām ghṛtakumārikābhiḥ
Dativeghṛtakumārikāyai ghṛtakumārikābhyām ghṛtakumārikābhyaḥ
Ablativeghṛtakumārikāyāḥ ghṛtakumārikābhyām ghṛtakumārikābhyaḥ
Genitiveghṛtakumārikāyāḥ ghṛtakumārikayoḥ ghṛtakumārikāṇām
Locativeghṛtakumārikāyām ghṛtakumārikayoḥ ghṛtakumārikāsu

Adverb -ghṛtakumārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria