सुबन्तावली ?घृतकरञ्ज

Roma

पुमान्एकद्विबहु
प्रथमाघृतकरञ्जः घृतकरञ्जौ घृतकरञ्जाः
सम्बोधनम्घृतकरञ्ज घृतकरञ्जौ घृतकरञ्जाः
द्वितीयाघृतकरञ्जम् घृतकरञ्जौ घृतकरञ्जान्
तृतीयाघृतकरञ्जेन घृतकरञ्जाभ्याम् घृतकरञ्जैः घृतकरञ्जेभिः
चतुर्थीघृतकरञ्जाय घृतकरञ्जाभ्याम् घृतकरञ्जेभ्यः
पञ्चमीघृतकरञ्जात् घृतकरञ्जाभ्याम् घृतकरञ्जेभ्यः
षष्ठीघृतकरञ्जस्य घृतकरञ्जयोः घृतकरञ्जानाम्
सप्तमीघृतकरञ्जे घृतकरञ्जयोः घृतकरञ्जेषु

समास घृतकरञ्ज

अव्यय ॰घृतकरञ्जम् ॰घृतकरञ्जात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria