Declension table of ?ghṛtahoma

Deva

MasculineSingularDualPlural
Nominativeghṛtahomaḥ ghṛtahomau ghṛtahomāḥ
Vocativeghṛtahoma ghṛtahomau ghṛtahomāḥ
Accusativeghṛtahomam ghṛtahomau ghṛtahomān
Instrumentalghṛtahomena ghṛtahomābhyām ghṛtahomaiḥ ghṛtahomebhiḥ
Dativeghṛtahomāya ghṛtahomābhyām ghṛtahomebhyaḥ
Ablativeghṛtahomāt ghṛtahomābhyām ghṛtahomebhyaḥ
Genitiveghṛtahomasya ghṛtahomayoḥ ghṛtahomānām
Locativeghṛtahome ghṛtahomayoḥ ghṛtahomeṣu

Compound ghṛtahoma -

Adverb -ghṛtahomam -ghṛtahomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria