Declension table of ?ghṛtahetu

Deva

MasculineSingularDualPlural
Nominativeghṛtahetuḥ ghṛtahetū ghṛtahetavaḥ
Vocativeghṛtaheto ghṛtahetū ghṛtahetavaḥ
Accusativeghṛtahetum ghṛtahetū ghṛtahetūn
Instrumentalghṛtahetunā ghṛtahetubhyām ghṛtahetubhiḥ
Dativeghṛtahetave ghṛtahetubhyām ghṛtahetubhyaḥ
Ablativeghṛtahetoḥ ghṛtahetubhyām ghṛtahetubhyaḥ
Genitiveghṛtahetoḥ ghṛtahetvoḥ ghṛtahetūnām
Locativeghṛtahetau ghṛtahetvoḥ ghṛtahetuṣu

Compound ghṛtahetu -

Adverb -ghṛtahetu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria