सुबन्तावली ?घृतघट

Roma

पुमान्एकद्विबहु
प्रथमाघृतघटः घृतघटौ घृतघटाः
सम्बोधनम्घृतघट घृतघटौ घृतघटाः
द्वितीयाघृतघटम् घृतघटौ घृतघटान्
तृतीयाघृतघटेन घृतघटाभ्याम् घृतघटैः घृतघटेभिः
चतुर्थीघृतघटाय घृतघटाभ्याम् घृतघटेभ्यः
पञ्चमीघृतघटात् घृतघटाभ्याम् घृतघटेभ्यः
षष्ठीघृतघटस्य घृतघटयोः घृतघटानाम्
सप्तमीघृतघटे घृतघटयोः घृतघटेषु

समास घृतघट

अव्यय ॰घृतघटम् ॰घृतघटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria