Declension table of ?ghṛtadhenu

Deva

FeminineSingularDualPlural
Nominativeghṛtadhenuḥ ghṛtadhenū ghṛtadhenavaḥ
Vocativeghṛtadheno ghṛtadhenū ghṛtadhenavaḥ
Accusativeghṛtadhenum ghṛtadhenū ghṛtadhenūḥ
Instrumentalghṛtadhenvā ghṛtadhenubhyām ghṛtadhenubhiḥ
Dativeghṛtadhenvai ghṛtadhenave ghṛtadhenubhyām ghṛtadhenubhyaḥ
Ablativeghṛtadhenvāḥ ghṛtadhenoḥ ghṛtadhenubhyām ghṛtadhenubhyaḥ
Genitiveghṛtadhenvāḥ ghṛtadhenoḥ ghṛtadhenvoḥ ghṛtadhenūnām
Locativeghṛtadhenvām ghṛtadhenau ghṛtadhenvoḥ ghṛtadhenuṣu

Compound ghṛtadhenu -

Adverb -ghṛtadhenu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria