Declension table of ?ghṛtabhājanā

Deva

FeminineSingularDualPlural
Nominativeghṛtabhājanā ghṛtabhājane ghṛtabhājanāḥ
Vocativeghṛtabhājane ghṛtabhājane ghṛtabhājanāḥ
Accusativeghṛtabhājanām ghṛtabhājane ghṛtabhājanāḥ
Instrumentalghṛtabhājanayā ghṛtabhājanābhyām ghṛtabhājanābhiḥ
Dativeghṛtabhājanāyai ghṛtabhājanābhyām ghṛtabhājanābhyaḥ
Ablativeghṛtabhājanāyāḥ ghṛtabhājanābhyām ghṛtabhājanābhyaḥ
Genitiveghṛtabhājanāyāḥ ghṛtabhājanayoḥ ghṛtabhājanānām
Locativeghṛtabhājanāyām ghṛtabhājanayoḥ ghṛtabhājanāsu

Adverb -ghṛtabhājanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria