Declension table of ?ghṛtabhṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeghṛtabhṛṣṭaḥ ghṛtabhṛṣṭau ghṛtabhṛṣṭāḥ
Vocativeghṛtabhṛṣṭa ghṛtabhṛṣṭau ghṛtabhṛṣṭāḥ
Accusativeghṛtabhṛṣṭam ghṛtabhṛṣṭau ghṛtabhṛṣṭān
Instrumentalghṛtabhṛṣṭena ghṛtabhṛṣṭābhyām ghṛtabhṛṣṭaiḥ ghṛtabhṛṣṭebhiḥ
Dativeghṛtabhṛṣṭāya ghṛtabhṛṣṭābhyām ghṛtabhṛṣṭebhyaḥ
Ablativeghṛtabhṛṣṭāt ghṛtabhṛṣṭābhyām ghṛtabhṛṣṭebhyaḥ
Genitiveghṛtabhṛṣṭasya ghṛtabhṛṣṭayoḥ ghṛtabhṛṣṭānām
Locativeghṛtabhṛṣṭe ghṛtabhṛṣṭayoḥ ghṛtabhṛṣṭeṣu

Compound ghṛtabhṛṣṭa -

Adverb -ghṛtabhṛṣṭam -ghṛtabhṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria