Declension table of ?ghṛtāsuti

Deva

MasculineSingularDualPlural
Nominativeghṛtāsutiḥ ghṛtāsutī ghṛtāsutayaḥ
Vocativeghṛtāsute ghṛtāsutī ghṛtāsutayaḥ
Accusativeghṛtāsutim ghṛtāsutī ghṛtāsutīn
Instrumentalghṛtāsutinā ghṛtāsutibhyām ghṛtāsutibhiḥ
Dativeghṛtāsutaye ghṛtāsutibhyām ghṛtāsutibhyaḥ
Ablativeghṛtāsuteḥ ghṛtāsutibhyām ghṛtāsutibhyaḥ
Genitiveghṛtāsuteḥ ghṛtāsutyoḥ ghṛtāsutīnām
Locativeghṛtāsutau ghṛtāsutyoḥ ghṛtāsutiṣu

Compound ghṛtāsuti -

Adverb -ghṛtāsuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria