Declension table of ?ghṛtāhavana

Deva

NeuterSingularDualPlural
Nominativeghṛtāhavanam ghṛtāhavane ghṛtāhavanāni
Vocativeghṛtāhavana ghṛtāhavane ghṛtāhavanāni
Accusativeghṛtāhavanam ghṛtāhavane ghṛtāhavanāni
Instrumentalghṛtāhavanena ghṛtāhavanābhyām ghṛtāhavanaiḥ
Dativeghṛtāhavanāya ghṛtāhavanābhyām ghṛtāhavanebhyaḥ
Ablativeghṛtāhavanāt ghṛtāhavanābhyām ghṛtāhavanebhyaḥ
Genitiveghṛtāhavanasya ghṛtāhavanayoḥ ghṛtāhavanānām
Locativeghṛtāhavane ghṛtāhavanayoḥ ghṛtāhavaneṣu

Compound ghṛtāhavana -

Adverb -ghṛtāhavanam -ghṛtāhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria