Declension table of ?ghṛtācīgarbhasambhavā

Deva

FeminineSingularDualPlural
Nominativeghṛtācīgarbhasambhavā ghṛtācīgarbhasambhave ghṛtācīgarbhasambhavāḥ
Vocativeghṛtācīgarbhasambhave ghṛtācīgarbhasambhave ghṛtācīgarbhasambhavāḥ
Accusativeghṛtācīgarbhasambhavām ghṛtācīgarbhasambhave ghṛtācīgarbhasambhavāḥ
Instrumentalghṛtācīgarbhasambhavayā ghṛtācīgarbhasambhavābhyām ghṛtācīgarbhasambhavābhiḥ
Dativeghṛtācīgarbhasambhavāyai ghṛtācīgarbhasambhavābhyām ghṛtācīgarbhasambhavābhyaḥ
Ablativeghṛtācīgarbhasambhavāyāḥ ghṛtācīgarbhasambhavābhyām ghṛtācīgarbhasambhavābhyaḥ
Genitiveghṛtācīgarbhasambhavāyāḥ ghṛtācīgarbhasambhavayoḥ ghṛtācīgarbhasambhavānām
Locativeghṛtācīgarbhasambhavāyām ghṛtācīgarbhasambhavayoḥ ghṛtācīgarbhasambhavāsu

Adverb -ghṛtācīgarbhasambhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria