Declension table of ghṛṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghṛṣyamāṇā | ghṛṣyamāṇe | ghṛṣyamāṇāḥ |
Vocative | ghṛṣyamāṇe | ghṛṣyamāṇe | ghṛṣyamāṇāḥ |
Accusative | ghṛṣyamāṇām | ghṛṣyamāṇe | ghṛṣyamāṇāḥ |
Instrumental | ghṛṣyamāṇayā | ghṛṣyamāṇābhyām | ghṛṣyamāṇābhiḥ |
Dative | ghṛṣyamāṇāyai | ghṛṣyamāṇābhyām | ghṛṣyamāṇābhyaḥ |
Ablative | ghṛṣyamāṇāyāḥ | ghṛṣyamāṇābhyām | ghṛṣyamāṇābhyaḥ |
Genitive | ghṛṣyamāṇāyāḥ | ghṛṣyamāṇayoḥ | ghṛṣyamāṇānām |
Locative | ghṛṣyamāṇāyām | ghṛṣyamāṇayoḥ | ghṛṣyamāṇāsu |