Declension table of ?ghṛṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeghṛṣyamāṇam ghṛṣyamāṇe ghṛṣyamāṇāni
Vocativeghṛṣyamāṇa ghṛṣyamāṇe ghṛṣyamāṇāni
Accusativeghṛṣyamāṇam ghṛṣyamāṇe ghṛṣyamāṇāni
Instrumentalghṛṣyamāṇena ghṛṣyamāṇābhyām ghṛṣyamāṇaiḥ
Dativeghṛṣyamāṇāya ghṛṣyamāṇābhyām ghṛṣyamāṇebhyaḥ
Ablativeghṛṣyamāṇāt ghṛṣyamāṇābhyām ghṛṣyamāṇebhyaḥ
Genitiveghṛṣyamāṇasya ghṛṣyamāṇayoḥ ghṛṣyamāṇānām
Locativeghṛṣyamāṇe ghṛṣyamāṇayoḥ ghṛṣyamāṇeṣu

Compound ghṛṣyamāṇa -

Adverb -ghṛṣyamāṇam -ghṛṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria